Śrīkoṣa
Chapter 9

Verse 9.18

मध्ये चतुष्टये विप्र आग्नेये रत्नतोयकम् ।
नै-ऋते लोहतोयं च वायव्ये व्रीहितोयकम् ॥ १८ ॥