Śrīkoṣa
Chapter 9

Verse 9.22

सटाभद्रा च दूर्वा च सहदेवी तथैव च ।
बिल्वपत्रञ्च इत्येते निक्षिपेत् पावकोदके ॥ २२ ॥