Śrīkoṣa
Chapter 9

Verse 9.23

पत्राणामप्यभावे तु तुलसीदलमुत्तमम् ।
कदली पनसञ्चाम्रं बिल्वमामलकं तथा ॥ २३ ॥