Śrīkoṣa
Chapter 1

Verse 1.37

तथेतराणि शोभन्ते पञ्च नैवास्य सन्निधौ ।
पञ्चत्वमथा यद्वद्दीप्यमाने दिवाकरे ॥ ३७ ॥