Śrīkoṣa
Chapter 9

Verse 9.25

गोमूत्रं गोमयं क्षीरं दधिसर्पिश्च पञ्चमम् ।
गव्यानामप्यलाभे तु घृतमेकं प्रशस्यते ॥ २५ ॥