Śrīkoṣa
Chapter 9

Verse 9.32

गोमेधञ्चेन्द्रनीलञ्च वज्रं मौक्तिकमेव च ।
प्रवालं स्फटिकञ्चैव पुष्पगं ब्रह्मरागकम् ॥ ३२ ॥