Śrīkoṣa
Chapter 9

Verse 9.37

केशवाद्यैश्च मन्त्रैश्च स्थापयेद्विधिपूर्वकम् ।
स्नानं पुरुषसूक्तेन विष्णुसूक्तेन वा भवेत् ॥ ३७ ॥