Śrīkoṣa
Chapter 9

Verse 9.38

अन्तरान्तरयोगेन स्नानानां च महामते ।
अर्घ्यं गन्धं च पुष्पं च धूपं चैव निवेदयेत् ॥ ३८ ॥