Śrīkoṣa
Chapter 9

Verse 9.40

अलङ्कृत्य यथा न्यायं यागभूमिं समाविशेत् ।
आसने सन्निवेश्याथ पट्टबन्धमथाचरेत् ॥ ४० ॥