Śrīkoṣa
Chapter 9

Verse 9.41

भट्टमाचार्यभूयञ्च तदग्रेण जगद्गुरुम् ।
आचार्यं दृष्टमात्रेण देववत्प्रतिभावयेत् ॥ ४१ ॥