Śrīkoṣa
Chapter 9

Verse 9.42

आसनं पादुकेचैव छत्रं चामरमेव च ।
वाहनं केतुदण्डञ्च चिह्नं काहलमेव च ॥ ४२ ॥