Śrīkoṣa
Chapter 9

Verse 9.43

शङ्खभेरीनिनादञ्च द्वारपालञ्च भूषणम् ।
कांस्यतालं च चिह्नं च प्रदद्याद्विष्णुसन्निधौ ॥ ४३ ॥