Śrīkoṣa
Chapter 9

Verse 9.44

कालचिह्नं कलञ्चैव प्रदद्यात् विष्णुसन्निधौ ।
राजा चात्र विशेषेण अभिषेकं समाचरेत् ॥ ४४ ॥