Śrīkoṣa
Chapter 9

Verse 9.47

ब्राह्मणः क्षत्रियश्चैव वैश्यशूद्रैवमादिकैः ? ।
नृत्तगीतसमायुक्तं जयशब्दसमन्वितम् ॥ ४७ ॥