Śrīkoṣa
Chapter 9

Verse 9.49

नेत्रबन्धं ततः कृत्वा आयुधानि च संस्पृशेत् ।
उदस्थानानि भाण्डानि मङ्गलानि च दर्शयेत् ॥ ४९ ॥