Śrīkoṣa
Chapter 9

Verse 9.51

वैश्यश्चेत्तु विशेषेण अभिषेकादिकं विना ।
पालशब्दं वदेद्विप्र शूद्रश्चेत् दास्यकं वदेत् ॥ ५१ ॥