Śrīkoṣa
Chapter 1

Verse 1.4

मृगनाभिसमायुक्ते काञ्चनस्थलशोभिते ।
क्रमुकैर्नालिकेरैश्च केतकैरुपशोभिते ॥ ४ ॥