Śrīkoṣa
Chapter 10

Verse 10.2

राजानञ्चैव राष्ट्रञ्च तस्माद्रक्ष्यं द्वयं बुधैः ।
तद्राष्ट्रस्य विशेषेण राज्ञः प्राधान्यमुच्यते ॥ २ ॥