Śrīkoṣa
Chapter 10

Verse 10.3

राजा गुरुर्जनानाञ्च वर्णानां ब्राह्मणो गुरुः ।
क्षतात्सन्त्रायते जन्तोः क्षत्रियस्स उदाहृतः ॥ ३ ॥