Śrīkoṣa
Chapter 10

Verse 10.4

अनुरागात् प्रजानां च राजा इत्यभिधीयते ।
भूरक्षणपरश्चैव भूमिपाल इति स्मृतः ॥ ४ ॥