Śrīkoṣa
Chapter 10

Verse 10.7

ब्राह्मण्यां ब्राह्मणाज्जातो ब्राह्मणस्समुदाहतः ।
क्षत्रियायां विशेषेण क्षत्रियेण च भूभुजः ॥ ७ ॥