Śrīkoṣa
Chapter 10

Verse 10.9

दानं प्रतिग्रहश्चैव षट्कर्माण्यग्रजन्मनः ।
अध्ययनञ्च यजनं दानं वृत्तिश्च भूभुजाम् ॥ ९ ॥