Śrīkoṣa
Chapter 10

Verse 10.10

शौर्यं तेजो धृतिर्दाक्ष्यं युद्ध चाप्यपलायनम् ।
यज्ञदानपःकर्मण्यूहापोहविचक्षणः ॥ १० ॥