Śrīkoṣa
Chapter 10

Verse 10.13

सर्वावयवसंयुक्तस्सर्वकल्याणकारणः ।
स्वराष्ट्ररक्षणपरः परराष्ट्रस्य पीडनः ॥ १३ ॥