Śrīkoṣa
Chapter 10

Verse 10.16

अर्थार्जनपरश्चैव बालरक्षणतत्परः ।
अश्वारोहणदक्षश्च द्वन्द्वयुद्धविशारदः ॥ १६ ॥