Śrīkoṣa
Chapter 10

Verse 10.17

मल्लयुद्धपरश्चैव वश्यशास्त्रपरिश्रमः ।
सर्वमन्त्रपरश्चैव गुरुवाक्यप्रमाणतः ॥ १७ ॥