Śrīkoṣa
Chapter 10

Verse 10.20

एभिरेव गुणैयुक्तं राजानमभिषेचयेत् ।
सदाचारमथो वक्ष्ये क्षत्रियाणां विशेषतः ॥ २० ॥