Śrīkoṣa
Chapter 10

Verse 10.22

घृतप्रस्थं च चषकं स्वर्णवस्त्रधृतं तथा ।
मलमूत्रपुरीषादीन् संविसृज्य रहस्यतः ॥ २२ ॥