Śrīkoṣa
Chapter 10

Verse 10.25

आत्मार्थं यजनं कुर्यात् यन्त्रं विष्णुमथोऽपि वा ।
उभयं वा सदा कुर्यात् तर्पणादिपुरस्सरम् ॥ २५ ॥