Śrīkoṣa
Chapter 10

Verse 10.28

दैवब्राह्मणकार्यं च श्रुत्वा सर्वं समाचरेत् ।
अलङ्कृत्य यथान्यायं भूषणाद्यनुलेपनैः ॥ २८ ॥