Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 10
Verse 10.28
Previous
Next
Original
दैवब्राह्मणकार्यं च श्रुत्वा सर्वं समाचरेत् ।
अलङ्कृत्य यथान्यायं भूषणाद्यनुलेपनैः ॥ २८ ॥
Previous Verse
Next Verse