Śrīkoṣa
Chapter 10

Verse 10.30

शङ्खभेरीनिनादेन जयशब्दसमाकुलैः ।
चामरैस्तालवृन्तैश्च व्यजनैः परिवीजितः ॥ ३० ॥