Śrīkoṣa
Chapter 10

Verse 10.33

ग्राह्याग्राह्य इतिज्ञात्वा सचिवैस्सह भूभुजः ।
ग्राह्यं गृहीत्वा राजेन्द्रः अग्राह्यं परिवर्जयेत् ॥ ३३ ॥