Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 10
Verse 10.35
Previous
Next
Original
मातापित्रोर्गृहं गत्वा प्रणमेत् दण्डवद्भुवि ।
श्रुत्वा तद्वाक्यमादाय तत्तत्कार्यं समाचरेत् ॥ ३५ ॥
Previous Verse
Next Verse