Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 10
Verse 10.36
Previous
Next
Original
स्वगृहेषु स्वयं प्राप्य तत्तत्कार्यं समाचरेत् ।
आत्मानं यजनं कुर्याद्यन्त्रं विष्णुमथापि वा ॥ ३६ ॥
Previous Verse
Next Verse