Śrīkoṣa
Chapter 10

Verse 10.36

स्वगृहेषु स्वयं प्राप्य तत्तत्कार्यं समाचरेत् ।
आत्मानं यजनं कुर्याद्यन्त्रं विष्णुमथापि वा ॥ ३६ ॥