Śrīkoṣa
Chapter 10

Verse 10.38

श्रमालयं समासाद्य श्रमकार्यं समाचरेत् ।
उत्ताननं ततः कृत्वा मण्डनं च विसर्जयेत् ॥ ३८ ॥