Śrīkoṣa
Chapter 10

Verse 10.39

अथ स्नानं ततः कृत्वा देवागारं प्रवेशयेत् ।
पूजयित्वा च देवेशं हविष्यं च निवेद्य च ॥ ३९ ॥