Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 10
Verse 10.41
Previous
Next
Original
सुतैश्च बन्धुवर्गैश्च भृत्यवर्गैस्तथैव च ।
भोजनासनवेलायां शङ्खभेरीं निनादयेत् ॥ ४१ ॥
Previous Verse
Next Verse