Śrīkoṣa
Chapter 10

Verse 10.42

भोजनेधृत्यकाले ? तु तथैव परिघोषयेत् ।
भोजनं शोधयेत्पूर्वं भुक्तद्रव्यमशेषतः ॥ ४२ ॥