Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 10
Verse 10.43
Previous
Next
Original
शनिवारे बुधे चैव तैलाभ्यङ्गं समाचरेत् ।
जन्म-ऋक्षे विशेषेण स्वर्णदानं समाचरेत् ॥ ४३ ॥
Previous Verse
Next Verse