Śrīkoṣa
Chapter 10

Verse 10.43

शनिवारे बुधे चैव तैलाभ्यङ्गं समाचरेत् ।
जन्म-ऋक्षे विशेषेण स्वर्णदानं समाचरेत् ॥ ४३ ॥