Śrīkoṣa
Chapter 10

Verse 10.44

गन्धालेपं ततः कुर्यात् भोगकाले विशेषतः ।
शुक्रवारदिने काले विष्णुदर्शनमाचरेत् ॥ ४४ ॥