Śrīkoṣa
Chapter 10

Verse 10.45

क्रोशद्वयं बहिर्ग्रामात् विचरेत्परिकरैस्सह ।
दिने दिने विशेषेण गजाश्वांश्चावलोकयेत् ॥ ४५ ॥