Śrīkoṣa
Chapter 10

Verse 10.46

परिक्रामन्परिकरे राज्यकार्यं विचिन्तयेत् ।
अयने विषुवे चैव ग्रहणे सोमसूर्ययोः ॥ ४६ ॥