Śrīkoṣa
Chapter 10

Verse 10.49

देववत्कारयेद्राज्ञां पुरोहितजनैस्सह ।
स्त्रीसभामण्डपे प्राप्ते नीराजनमलोकयेत् ॥ ४९ ॥