Śrīkoṣa
Chapter 10

Verse 10.50

भोजनं कारयेदन्ते शयने सन्निवेशयेत् ।
रक्षापरिकरैस्सार्धं राजकार्यं विचिन्तयेत् ॥ ५० ॥