Śrīkoṣa
Chapter 10

Verse 10.51

एवं दिने दिने कुर्यात् राजा नित्यमतन्द्रितः ।
राजा राष्ट्रविवृद्धर्थं विष्णुपूजां समाचरेत् ॥ ५१ ॥