Śrīkoṣa
Chapter 10

Verse 10.52

तत्पूजार्थं विशेषेण नगरग्रामपत्तनम् ।
कारयेच्छुद्धदेशे तु कर्षणादीन् प्रकारयेत् ॥ ५२ ॥