Śrīkoṣa
Chapter 10

Verse 10.53

ब्राह्मणानां निवासः स्याद्भ्रामञ्चाग्रहारकम् ।
राजावासं पुरं प्रोक्तं वैश्यानां पत्तनं भवेत् ॥ ५३ ॥