Śrīkoṣa
Chapter 10

Verse 10.55

नदीतीरे विशेषेण ग्रामं कुर्याद्विचक्षणः ।
अष्टोत्तरसहस्रं वा शतमष्टोत्तरं तु वा ॥ ५५ ॥