Śrīkoṣa
Chapter 10

Verse 10.57

ब्राह्मणान् वेदविदुषः श्रोत्रियान् ग्राहयेत्सुधीः ।
ब्राह्मणान्नपरीक्षेत कदाचिद्राजवर्त्मनः ॥ ५७ ॥