Śrīkoṣa
Chapter 10

Verse 10.59

इति श्रीपाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां राजलक्षणं नाम
दशमोऽध्यायः ॥